A 415-16 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/16
Title: Narapatijayacaryāsvarodaya
Dimensions: 30.8 x 9.4 cm x 172 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/568
Remarks: with ṭīkā by Harivaṃśa; A 1065/9


Reel No. A 415-16 Inventory No. 45842

Title Narapatijayacaryāscarodaya

Remarks a commentary Jayalakṣmī on Narapati’s Svarodaya by Harivaṃśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Size:31.5 x 9.5 cm

Binding Hole complete

Folios 172

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: sva.ṭī.ja. and ṭī. kā.

Place of Deposit NAK

Accession No. 3/568

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || 

natiṃ kṛtvā gaṇeśāya, vighnavidhvaṃsakāriṇe ||

nirvighnakṛtisārthāya, kamalāpataya (!) namaḥ ||

harivaṃśaḥ ka(2)viḥ svārthe, na parārthaṃ svarodaye ||

vyākhyātaṃ mātṛkādīnāṃ, svarāṇāṃ nāmajanmanāṃ ||

gurubhyo bahudhā śrutvā, yathā jñānaṃ yathā dhiyā  (3)||

jayalakṣmīr iti mayā, ṭīkā rājñī viracyate ||

atha kavir ānandasvarūpaṃ bramha namas karoti ||

avyaktam iti || (fol. 1v1–3)

End

śuktisphaṭikasaṃyukta snānaṃ caṃdrasya śāṃtaye ||

phalinī candanaṃ vilvamalācaṃdanahiṃgulaiḥ ||

māsī raktā(7)nī puṣpāṇi snānaṃ bhaumārttiśāṃtikṛt ||

hemaśuktibhavaṃ mūlaṃ gomayaṃ madhurocanaṃ ||

phalākṣata samāyuktaṃ snānaṃ budhavikā(1)ranut ||

mada yat pallavā jātīpuṣpāṇi sitasarṣapāḥ ||

madhvajya miśrite snānaṃ jīvasya munibhāṣitaṃ ||

asitatilāṃjaleti || || (fol. 172r6–172v1)

Colophon

|| || iti śrīhārivaṃśamahādevaviracitāyāṃ (!) narapatijayacaryyāsvarodayaṭīkā jayalakṣmīṭīkā samāptā || || (fol. 172v2)

Microfilm Details

Reel No. A 415/16

Date of Filming 30-07-1972

Exposures 172

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2005

Bibliography