A 415-16 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/16
Title: Narapatijayacaryāsvarodaya
Dimensions: 30.8 x 9.4 cm x 172 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/568
Remarks: with ṭīkā by Harivaṃśa; A 1065/9
Reel No. A 415-16 Inventory No. 45842
Title Narapatijayacaryāscarodaya
Remarks a commentary Jayalakṣmī on Narapati’s Svarodaya by Harivaṃśa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State Size:31.5 x 9.5 cm
Binding Hole complete
Folios 172
Lines per Folio 7
Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: sva.ṭī.ja. and ṭī. kā.
Place of Deposit NAK
Accession No. 3/568
Manuscript Features
Stamp Candrasamśera,
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
natiṃ kṛtvā gaṇeśāya, vighnavidhvaṃsakāriṇe ||
nirvighnakṛtisārthāya, kamalāpataya (!) namaḥ ||
harivaṃśaḥ ka(2)viḥ svārthe, na parārthaṃ svarodaye ||
vyākhyātaṃ mātṛkādīnāṃ, svarāṇāṃ nāmajanmanāṃ ||
gurubhyo bahudhā śrutvā, yathā jñānaṃ yathā dhiyā (3)||
jayalakṣmīr iti mayā, ṭīkā rājñī viracyate ||
atha kavir ānandasvarūpaṃ bramha namas karoti ||
avyaktam iti || (fol. 1v1–3)
End
śuktisphaṭikasaṃyukta snānaṃ caṃdrasya śāṃtaye ||
phalinī candanaṃ vilvamalācaṃdanahiṃgulaiḥ ||
māsī raktā(7)nī puṣpāṇi snānaṃ bhaumārttiśāṃtikṛt ||
hemaśuktibhavaṃ mūlaṃ gomayaṃ madhurocanaṃ ||
phalākṣata samāyuktaṃ snānaṃ budhavikā(1)ranut ||
mada yat pallavā jātīpuṣpāṇi sitasarṣapāḥ ||
madhvajya miśrite snānaṃ jīvasya munibhāṣitaṃ ||
asitatilāṃjaleti || || (fol. 172r6–172v1)
Colophon
|| || iti śrīhārivaṃśamahādevaviracitāyāṃ (!) narapatijayacaryyāsvarodayaṭīkā jayalakṣmīṭīkā samāptā || || (fol. 172v2)
Microfilm Details
Reel No. A 415/16
Date of Filming 30-07-1972
Exposures 172
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 12-08-2005
Bibliography